संधि कुरुत (सन्धि कीजिए) (1) क्लेदयन्ति + आपः (2) तदा+ आत्मानम् (3) नर + अपराणि (4) जीर्णानि +अन्यानि (5) कर्मणि + एव (6) सृजामि + अहम्​

संधि कुरुत (सन्धि कीजिए)

(1) क्लेदयन्ति + आपः — क्लेदयन्त्यापो

(2) तदा+ आत्मानम् — तदात्मानम्

(3) नर + अपराणि — नरापराणि

(4) जीर्णानि +अन्यानि — जीर्णान्यानि

(5) कर्मणि + एव — कर्मण्येव

(6) सृजामि + अहम्​ — सृजाम्यहम्

संधि :

“वर्णानां सामीप्ये यत् परिवर्तनं भवति तत् संधिः इति कथ्यते। पदान्तवर्णस्य पदादिवर्णेन सह मेलनं संधिः। यथा – देव + आलयः = देवालयः।”

संधिविच्छेदः

“संधियुक्तपदानां पृथक्करणं संधिविच्छेदः। संहितायाः पदविभागः संधिविच्छेदः इति अपि उच्यते। यथा – देवालयः = देव + आलयः।”


अन्य प्रश्नः

‘चक्रमस्ति’ का संधि-विच्छेद क्या होगा? ​

निम्नलिखित शब्दों में संधि कीजिए- 1. सम् + चय 2. वाक् + मय 3. राका + ईश 4. सत् + मार्ग 5. निः + पक्ष 6. सु + आगत 6. उत् + लेख 7. एक + एक 8. तत् + लीन 9. तपः + बल

Related Questions

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Recent Questions