(क) गहिरागुरोः जन्म कदा अभवत्?
उत्तराणि : गहिरागुरोः जन्म पूचाधिकएकोनविंशतिशततमे (1905) ख्रीस्ताब्दे रायगढ़मण्डलान्तर्गते गहिराग्रामेऽभवत्।
(ख) गहिरागुरुः कस्य स्थापनामकरोत्?
उत्तराणि : गहिरागुरः निजसमुदायस्य विकासाय त्रिचत्वारिंशतधिकैकोनविंशतिशततमे (1943) ख्रीष्ताब्दे गहिराग्रामे सनातनसन्तसमाजनाम संस्थां स्थापनाकरोत्।
(ग) केषां दुरवस्थां विलोक्य गुरुः दुःखी आसीत् ?
उत्तराणि : जनजातीयसमूहस्य दुरवस्थां विलोक्य गुरु भृशं दुःखी आसीत्।
(घ) गुरुः जनान् कस्य महत्त्वं अबोधयत्?
उत्तराणि : गुरुः जनान् स्वच्छतायाः महत्तवं अबोधयत्।
(ड.) छत्तीसगढशासनेन गुरोः स्मृतौ किम् उद्घोषितम् ?
उत्तराणि : छत्तीसगढशासनेन गुरोः स्मृतौ गहिरागुरुपर्यावरणं पुरस्कारं उद्घोषितम्।
संदर्भ पाठ ‘सन्तश्रीगहिरागुरः’ (कक्षा – 9, पाठ – 6 – षष्ठ पाठः)